Kundalini Mantra कुंडलिनी मंत्र साधना विनियोग न्यास


कुंडलिनी मंत्र साधना यन्त्र माला यज्ञ 

मूल कुण्डलिनी साधना विनियोग 
1)विनियोग ॐ अस्य सर्व सिद्धिद-श्री कुण्डलिनी-महा-मंत्रस्य भगवान महकालो ऋषिः, विश्व-व्यापिनी महा-शक्ति-श्री कुण्डलिनी देवता, त्रिष्टुप छन्दः, माया(ह्रीं) बीजं, सिद्धिः शक्तिः प्रणव(ॐ) कीलकं, चतुर्वर्ग-प्राप्तये जपे विनियोगः ।

2)ऋषि आदि न्यास महाकाल-ऋषये नमः - शिरसि
विश्व-व्यापिनी महा-शक्ति-श्री कुण्डलिनी देवतायै नमः - हृदि 
त्रिष्टुप छन्दसे नमः - मुखे 
माया(ह्रीं) बीजाय नमः - लिंगे 
सिद्ध शक्तये नमः - नाभौ 
प्रणव(ॐ) कीलकाय नमः - पादयो 
चतुर्वर्ग-प्राप्तये जपे विनियोगाय नमः - सर्वांगे ।

3)षडंग / कर न्यास ह्रां अङ्गुष्ठाभ्यां नमः
हृदयाय नमः 
ह्रीं तर्जनीभ्यां स्वाहा
शिरसे स्वाहा ह्रूं
मध्यमाभ्यां वषट्
शिखायै वषट् ह्रैं
अनामिकाभ्यां हुं
कवचाय हुं 
ह्रीं कनिष्ठिकाभ्यां
वौषट् नेत्र-त्रयाय
वौषट् ह्रः करतल-करपृष्ठाभयं फट् अस्त्राय फट् 

4) कुण्डलिनि ध्यान 

ॐ नील तोयद-मध्यस्थ-तडिल्लेखेय भास्वरां नीवार शुक्र वत् तन्वीं पीतां भास्वदनुपमां तस्याः शिखाया मध्ये च परमोर्ध्व-व्यवस्थिताम् स ब्रह्म स शिवः सूर्यः शङ्करः परम् विराट् 

5) मनस पूजन लं पृथिव्यात्मकं गन्धं श्री महा कुण्डलिनि नमः अनुकल्पयामि हं आकाशात्मकं पुष्पं श्री महा कुण्डलिनि नमः अनुकल्पयामि यं वाय्वात्मकं धूपं श्री महा कुण्डलिनि नमः अनुकल्पयामि रं वहन्यात्मकं दीपं श्री महा कुण्डलिनि नमः अनुकल्पयामि वं अमृतात्मकं नैवेद्यं श्री महा कुण्डलिनि नमः अनुकल्पयामि सं सर्वात्मकं ताम्बूलं श्री महा कुण्डलिनि नमः अनुकल्पयामि 

6) मन्त्र के लिये यंत्र ओर माला ले 

 (125000 )





Comments

Popular posts from this blog

3rd Eye Activate Mantra

Kundalini Mantra